Declension table of ?skabhita

Deva

NeuterSingularDualPlural
Nominativeskabhitam skabhite skabhitāni
Vocativeskabhita skabhite skabhitāni
Accusativeskabhitam skabhite skabhitāni
Instrumentalskabhitena skabhitābhyām skabhitaiḥ
Dativeskabhitāya skabhitābhyām skabhitebhyaḥ
Ablativeskabhitāt skabhitābhyām skabhitebhyaḥ
Genitiveskabhitasya skabhitayoḥ skabhitānām
Locativeskabhite skabhitayoḥ skabhiteṣu

Compound skabhita -

Adverb -skabhitam -skabhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria