Declension table of ?skabhana

Deva

NeuterSingularDualPlural
Nominativeskabhanam skabhane skabhanāni
Vocativeskabhana skabhane skabhanāni
Accusativeskabhanam skabhane skabhanāni
Instrumentalskabhanena skabhanābhyām skabhanaiḥ
Dativeskabhanāya skabhanābhyām skabhanebhyaḥ
Ablativeskabhanāt skabhanābhyām skabhanebhyaḥ
Genitiveskabhanasya skabhanayoḥ skabhanānām
Locativeskabhane skabhanayoḥ skabhaneṣu

Compound skabhana -

Adverb -skabhanam -skabhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria