Declension table of ?skāndhin

Deva

MasculineSingularDualPlural
Nominativeskāndhī skāndhinau skāndhinaḥ
Vocativeskāndhin skāndhinau skāndhinaḥ
Accusativeskāndhinam skāndhinau skāndhinaḥ
Instrumentalskāndhinā skāndhibhyām skāndhibhiḥ
Dativeskāndhine skāndhibhyām skāndhibhyaḥ
Ablativeskāndhinaḥ skāndhibhyām skāndhibhyaḥ
Genitiveskāndhinaḥ skāndhinoḥ skāndhinām
Locativeskāndhini skāndhinoḥ skāndhiṣu

Compound skāndhi -

Adverb -skāndhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria