Declension table of ?skāndabhāṣya

Deva

NeuterSingularDualPlural
Nominativeskāndabhāṣyam skāndabhāṣye skāndabhāṣyāṇi
Vocativeskāndabhāṣya skāndabhāṣye skāndabhāṣyāṇi
Accusativeskāndabhāṣyam skāndabhāṣye skāndabhāṣyāṇi
Instrumentalskāndabhāṣyeṇa skāndabhāṣyābhyām skāndabhāṣyaiḥ
Dativeskāndabhāṣyāya skāndabhāṣyābhyām skāndabhāṣyebhyaḥ
Ablativeskāndabhāṣyāt skāndabhāṣyābhyām skāndabhāṣyebhyaḥ
Genitiveskāndabhāṣyasya skāndabhāṣyayoḥ skāndabhāṣyāṇām
Locativeskāndabhāṣye skāndabhāṣyayoḥ skāndabhāṣyeṣu

Compound skāndabhāṣya -

Adverb -skāndabhāṣyam -skāndabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria