Declension table of ?skāndāyanya

Deva

MasculineSingularDualPlural
Nominativeskāndāyanyaḥ skāndāyanyau skāndāyanyāḥ
Vocativeskāndāyanya skāndāyanyau skāndāyanyāḥ
Accusativeskāndāyanyam skāndāyanyau skāndāyanyān
Instrumentalskāndāyanyena skāndāyanyābhyām skāndāyanyaiḥ skāndāyanyebhiḥ
Dativeskāndāyanyāya skāndāyanyābhyām skāndāyanyebhyaḥ
Ablativeskāndāyanyāt skāndāyanyābhyām skāndāyanyebhyaḥ
Genitiveskāndāyanyasya skāndāyanyayoḥ skāndāyanyānām
Locativeskāndāyanye skāndāyanyayoḥ skāndāyanyeṣu

Compound skāndāyanya -

Adverb -skāndāyanyam -skāndāyanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria