Declension table of ?skāndāyana

Deva

MasculineSingularDualPlural
Nominativeskāndāyanaḥ skāndāyanau skāndāyanāḥ
Vocativeskāndāyana skāndāyanau skāndāyanāḥ
Accusativeskāndāyanam skāndāyanau skāndāyanān
Instrumentalskāndāyanena skāndāyanābhyām skāndāyanaiḥ skāndāyanebhiḥ
Dativeskāndāyanāya skāndāyanābhyām skāndāyanebhyaḥ
Ablativeskāndāyanāt skāndāyanābhyām skāndāyanebhyaḥ
Genitiveskāndāyanasya skāndāyanayoḥ skāndāyanānām
Locativeskāndāyane skāndāyanayoḥ skāndāyaneṣu

Compound skāndāyana -

Adverb -skāndāyanam -skāndāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria