Declension table of ?skāmbhāyana

Deva

MasculineSingularDualPlural
Nominativeskāmbhāyanaḥ skāmbhāyanau skāmbhāyanāḥ
Vocativeskāmbhāyana skāmbhāyanau skāmbhāyanāḥ
Accusativeskāmbhāyanam skāmbhāyanau skāmbhāyanān
Instrumentalskāmbhāyanena skāmbhāyanābhyām skāmbhāyanaiḥ skāmbhāyanebhiḥ
Dativeskāmbhāyanāya skāmbhāyanābhyām skāmbhāyanebhyaḥ
Ablativeskāmbhāyanāt skāmbhāyanābhyām skāmbhāyanebhyaḥ
Genitiveskāmbhāyanasya skāmbhāyanayoḥ skāmbhāyanānām
Locativeskāmbhāyane skāmbhāyanayoḥ skāmbhāyaneṣu

Compound skāmbhāyana -

Adverb -skāmbhāyanam -skāmbhāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria