Declension table of ?sivata

Deva

MasculineSingularDualPlural
Nominativesivataḥ sivatau sivatāḥ
Vocativesivata sivatau sivatāḥ
Accusativesivatam sivatau sivatān
Instrumentalsivatena sivatābhyām sivataiḥ sivatebhiḥ
Dativesivatāya sivatābhyām sivatebhyaḥ
Ablativesivatāt sivatābhyām sivatebhyaḥ
Genitivesivatasya sivatayoḥ sivatānām
Locativesivate sivatayoḥ sivateṣu

Compound sivata -

Adverb -sivatam -sivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria