Declension table of ?sitodbhava

Deva

NeuterSingularDualPlural
Nominativesitodbhavam sitodbhave sitodbhavāni
Vocativesitodbhava sitodbhave sitodbhavāni
Accusativesitodbhavam sitodbhave sitodbhavāni
Instrumentalsitodbhavena sitodbhavābhyām sitodbhavaiḥ
Dativesitodbhavāya sitodbhavābhyām sitodbhavebhyaḥ
Ablativesitodbhavāt sitodbhavābhyām sitodbhavebhyaḥ
Genitivesitodbhavasya sitodbhavayoḥ sitodbhavānām
Locativesitodbhave sitodbhavayoḥ sitodbhaveṣu

Compound sitodbhava -

Adverb -sitodbhavam -sitodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria