Declension table of ?sitodbhava

Deva

MasculineSingularDualPlural
Nominativesitodbhavaḥ sitodbhavau sitodbhavāḥ
Vocativesitodbhava sitodbhavau sitodbhavāḥ
Accusativesitodbhavam sitodbhavau sitodbhavān
Instrumentalsitodbhavena sitodbhavābhyām sitodbhavaiḥ sitodbhavebhiḥ
Dativesitodbhavāya sitodbhavābhyām sitodbhavebhyaḥ
Ablativesitodbhavāt sitodbhavābhyām sitodbhavebhyaḥ
Genitivesitodbhavasya sitodbhavayoḥ sitodbhavānām
Locativesitodbhave sitodbhavayoḥ sitodbhaveṣu

Compound sitodbhava -

Adverb -sitodbhavam -sitodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria