Declension table of ?sitoṣṇavāraṇa

Deva

NeuterSingularDualPlural
Nominativesitoṣṇavāraṇam sitoṣṇavāraṇe sitoṣṇavāraṇāni
Vocativesitoṣṇavāraṇa sitoṣṇavāraṇe sitoṣṇavāraṇāni
Accusativesitoṣṇavāraṇam sitoṣṇavāraṇe sitoṣṇavāraṇāni
Instrumentalsitoṣṇavāraṇena sitoṣṇavāraṇābhyām sitoṣṇavāraṇaiḥ
Dativesitoṣṇavāraṇāya sitoṣṇavāraṇābhyām sitoṣṇavāraṇebhyaḥ
Ablativesitoṣṇavāraṇāt sitoṣṇavāraṇābhyām sitoṣṇavāraṇebhyaḥ
Genitivesitoṣṇavāraṇasya sitoṣṇavāraṇayoḥ sitoṣṇavāraṇānām
Locativesitoṣṇavāraṇe sitoṣṇavāraṇayoḥ sitoṣṇavāraṇeṣu

Compound sitoṣṇavāraṇa -

Adverb -sitoṣṇavāraṇam -sitoṣṇavāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria