Declension table of ?sitaśyāma

Deva

NeuterSingularDualPlural
Nominativesitaśyāmam sitaśyāme sitaśyāmāni
Vocativesitaśyāma sitaśyāme sitaśyāmāni
Accusativesitaśyāmam sitaśyāme sitaśyāmāni
Instrumentalsitaśyāmena sitaśyāmābhyām sitaśyāmaiḥ
Dativesitaśyāmāya sitaśyāmābhyām sitaśyāmebhyaḥ
Ablativesitaśyāmāt sitaśyāmābhyām sitaśyāmebhyaḥ
Genitivesitaśyāmasya sitaśyāmayoḥ sitaśyāmānām
Locativesitaśyāme sitaśyāmayoḥ sitaśyāmeṣu

Compound sitaśyāma -

Adverb -sitaśyāmam -sitaśyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria