Declension table of ?sitaśūraṇa

Deva

MasculineSingularDualPlural
Nominativesitaśūraṇaḥ sitaśūraṇau sitaśūraṇāḥ
Vocativesitaśūraṇa sitaśūraṇau sitaśūraṇāḥ
Accusativesitaśūraṇam sitaśūraṇau sitaśūraṇān
Instrumentalsitaśūraṇena sitaśūraṇābhyām sitaśūraṇaiḥ sitaśūraṇebhiḥ
Dativesitaśūraṇāya sitaśūraṇābhyām sitaśūraṇebhyaḥ
Ablativesitaśūraṇāt sitaśūraṇābhyām sitaśūraṇebhyaḥ
Genitivesitaśūraṇasya sitaśūraṇayoḥ sitaśūraṇānām
Locativesitaśūraṇe sitaśūraṇayoḥ sitaśūraṇeṣu

Compound sitaśūraṇa -

Adverb -sitaśūraṇam -sitaśūraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria