Declension table of ?sitaśmaśru

Deva

NeuterSingularDualPlural
Nominativesitaśmaśru sitaśmaśruṇī sitaśmaśrūṇi
Vocativesitaśmaśru sitaśmaśruṇī sitaśmaśrūṇi
Accusativesitaśmaśru sitaśmaśruṇī sitaśmaśrūṇi
Instrumentalsitaśmaśruṇā sitaśmaśrubhyām sitaśmaśrubhiḥ
Dativesitaśmaśruṇe sitaśmaśrubhyām sitaśmaśrubhyaḥ
Ablativesitaśmaśruṇaḥ sitaśmaśrubhyām sitaśmaśrubhyaḥ
Genitivesitaśmaśruṇaḥ sitaśmaśruṇoḥ sitaśmaśrūṇām
Locativesitaśmaśruṇi sitaśmaśruṇoḥ sitaśmaśruṣu

Compound sitaśmaśru -

Adverb -sitaśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria