Declension table of ?sitaśiva

Deva

NeuterSingularDualPlural
Nominativesitaśivam sitaśive sitaśivāni
Vocativesitaśiva sitaśive sitaśivāni
Accusativesitaśivam sitaśive sitaśivāni
Instrumentalsitaśivena sitaśivābhyām sitaśivaiḥ
Dativesitaśivāya sitaśivābhyām sitaśivebhyaḥ
Ablativesitaśivāt sitaśivābhyām sitaśivebhyaḥ
Genitivesitaśivasya sitaśivayoḥ sitaśivānām
Locativesitaśive sitaśivayoḥ sitaśiveṣu

Compound sitaśiva -

Adverb -sitaśivam -sitaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria