Declension table of ?sitaśiṃśapā

Deva

FeminineSingularDualPlural
Nominativesitaśiṃśapā sitaśiṃśape sitaśiṃśapāḥ
Vocativesitaśiṃśape sitaśiṃśape sitaśiṃśapāḥ
Accusativesitaśiṃśapām sitaśiṃśape sitaśiṃśapāḥ
Instrumentalsitaśiṃśapayā sitaśiṃśapābhyām sitaśiṃśapābhiḥ
Dativesitaśiṃśapāyai sitaśiṃśapābhyām sitaśiṃśapābhyaḥ
Ablativesitaśiṃśapāyāḥ sitaśiṃśapābhyām sitaśiṃśapābhyaḥ
Genitivesitaśiṃśapāyāḥ sitaśiṃśapayoḥ sitaśiṃśapānām
Locativesitaśiṃśapāyām sitaśiṃśapayoḥ sitaśiṃśapāsu

Adverb -sitaśiṃśapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria