Declension table of ?sitavājin

Deva

MasculineSingularDualPlural
Nominativesitavājī sitavājinau sitavājinaḥ
Vocativesitavājin sitavājinau sitavājinaḥ
Accusativesitavājinam sitavājinau sitavājinaḥ
Instrumentalsitavājinā sitavājibhyām sitavājibhiḥ
Dativesitavājine sitavājibhyām sitavājibhyaḥ
Ablativesitavājinaḥ sitavājibhyām sitavājibhyaḥ
Genitivesitavājinaḥ sitavājinoḥ sitavājinām
Locativesitavājini sitavājinoḥ sitavājiṣu

Compound sitavāji -

Adverb -sitavāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria