Declension table of ?sitatara

Deva

MasculineSingularDualPlural
Nominativesitataraḥ sitatarau sitatarāḥ
Vocativesitatara sitatarau sitatarāḥ
Accusativesitataram sitatarau sitatarān
Instrumentalsitatareṇa sitatarābhyām sitataraiḥ sitatarebhiḥ
Dativesitatarāya sitatarābhyām sitatarebhyaḥ
Ablativesitatarāt sitatarābhyām sitatarebhyaḥ
Genitivesitatarasya sitatarayoḥ sitatarāṇām
Locativesitatare sitatarayoḥ sitatareṣu

Compound sitatara -

Adverb -sitataram -sitatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria