Declension table of ?sitasiddhārthaka

Deva

MasculineSingularDualPlural
Nominativesitasiddhārthakaḥ sitasiddhārthakau sitasiddhārthakāḥ
Vocativesitasiddhārthaka sitasiddhārthakau sitasiddhārthakāḥ
Accusativesitasiddhārthakam sitasiddhārthakau sitasiddhārthakān
Instrumentalsitasiddhārthakena sitasiddhārthakābhyām sitasiddhārthakaiḥ sitasiddhārthakebhiḥ
Dativesitasiddhārthakāya sitasiddhārthakābhyām sitasiddhārthakebhyaḥ
Ablativesitasiddhārthakāt sitasiddhārthakābhyām sitasiddhārthakebhyaḥ
Genitivesitasiddhārthakasya sitasiddhārthakayoḥ sitasiddhārthakānām
Locativesitasiddhārthake sitasiddhārthakayoḥ sitasiddhārthakeṣu

Compound sitasiddhārthaka -

Adverb -sitasiddhārthakam -sitasiddhārthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria