Declension table of ?sitaraktā

Deva

FeminineSingularDualPlural
Nominativesitaraktā sitarakte sitaraktāḥ
Vocativesitarakte sitarakte sitaraktāḥ
Accusativesitaraktām sitarakte sitaraktāḥ
Instrumentalsitaraktayā sitaraktābhyām sitaraktābhiḥ
Dativesitaraktāyai sitaraktābhyām sitaraktābhyaḥ
Ablativesitaraktāyāḥ sitaraktābhyām sitaraktābhyaḥ
Genitivesitaraktāyāḥ sitaraktayoḥ sitaraktānām
Locativesitaraktāyām sitaraktayoḥ sitaraktāsu

Adverb -sitaraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria