Declension table of ?sitaprabha

Deva

MasculineSingularDualPlural
Nominativesitaprabhaḥ sitaprabhau sitaprabhāḥ
Vocativesitaprabha sitaprabhau sitaprabhāḥ
Accusativesitaprabham sitaprabhau sitaprabhān
Instrumentalsitaprabheṇa sitaprabhābhyām sitaprabhaiḥ sitaprabhebhiḥ
Dativesitaprabhāya sitaprabhābhyām sitaprabhebhyaḥ
Ablativesitaprabhāt sitaprabhābhyām sitaprabhebhyaḥ
Genitivesitaprabhasya sitaprabhayoḥ sitaprabhāṇām
Locativesitaprabhe sitaprabhayoḥ sitaprabheṣu

Compound sitaprabha -

Adverb -sitaprabham -sitaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria