Declension table of ?sitapadma

Deva

NeuterSingularDualPlural
Nominativesitapadmam sitapadme sitapadmāni
Vocativesitapadma sitapadme sitapadmāni
Accusativesitapadmam sitapadme sitapadmāni
Instrumentalsitapadmena sitapadmābhyām sitapadmaiḥ
Dativesitapadmāya sitapadmābhyām sitapadmebhyaḥ
Ablativesitapadmāt sitapadmābhyām sitapadmebhyaḥ
Genitivesitapadmasya sitapadmayoḥ sitapadmānām
Locativesitapadme sitapadmayoḥ sitapadmeṣu

Compound sitapadma -

Adverb -sitapadmam -sitapadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria