Declension table of ?sitapāṭalikā

Deva

FeminineSingularDualPlural
Nominativesitapāṭalikā sitapāṭalike sitapāṭalikāḥ
Vocativesitapāṭalike sitapāṭalike sitapāṭalikāḥ
Accusativesitapāṭalikām sitapāṭalike sitapāṭalikāḥ
Instrumentalsitapāṭalikayā sitapāṭalikābhyām sitapāṭalikābhiḥ
Dativesitapāṭalikāyai sitapāṭalikābhyām sitapāṭalikābhyaḥ
Ablativesitapāṭalikāyāḥ sitapāṭalikābhyām sitapāṭalikābhyaḥ
Genitivesitapāṭalikāyāḥ sitapāṭalikayoḥ sitapāṭalikānām
Locativesitapāṭalikāyām sitapāṭalikayoḥ sitapāṭalikāsu

Adverb -sitapāṭalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria