Declension table of ?sitamarica

Deva

NeuterSingularDualPlural
Nominativesitamaricam sitamarice sitamaricāni
Vocativesitamarica sitamarice sitamaricāni
Accusativesitamaricam sitamarice sitamaricāni
Instrumentalsitamaricena sitamaricābhyām sitamaricaiḥ
Dativesitamaricāya sitamaricābhyām sitamaricebhyaḥ
Ablativesitamaricāt sitamaricābhyām sitamaricebhyaḥ
Genitivesitamaricasya sitamaricayoḥ sitamaricānām
Locativesitamarice sitamaricayoḥ sitamariceṣu

Compound sitamarica -

Adverb -sitamaricam -sitamaricāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria