Declension table of ?sitamāṣa

Deva

MasculineSingularDualPlural
Nominativesitamāṣaḥ sitamāṣau sitamāṣāḥ
Vocativesitamāṣa sitamāṣau sitamāṣāḥ
Accusativesitamāṣam sitamāṣau sitamāṣān
Instrumentalsitamāṣeṇa sitamāṣābhyām sitamāṣaiḥ sitamāṣebhiḥ
Dativesitamāṣāya sitamāṣābhyām sitamāṣebhyaḥ
Ablativesitamāṣāt sitamāṣābhyām sitamāṣebhyaḥ
Genitivesitamāṣasya sitamāṣayoḥ sitamāṣāṇām
Locativesitamāṣe sitamāṣayoḥ sitamāṣeṣu

Compound sitamāṣa -

Adverb -sitamāṣam -sitamāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria