Declension table of ?sitamaṇimaya

Deva

NeuterSingularDualPlural
Nominativesitamaṇimayam sitamaṇimaye sitamaṇimayāni
Vocativesitamaṇimaya sitamaṇimaye sitamaṇimayāni
Accusativesitamaṇimayam sitamaṇimaye sitamaṇimayāni
Instrumentalsitamaṇimayena sitamaṇimayābhyām sitamaṇimayaiḥ
Dativesitamaṇimayāya sitamaṇimayābhyām sitamaṇimayebhyaḥ
Ablativesitamaṇimayāt sitamaṇimayābhyām sitamaṇimayebhyaḥ
Genitivesitamaṇimayasya sitamaṇimayayoḥ sitamaṇimayānām
Locativesitamaṇimaye sitamaṇimayayoḥ sitamaṇimayeṣu

Compound sitamaṇimaya -

Adverb -sitamaṇimayam -sitamaṇimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria