Declension table of ?sitalohita

Deva

NeuterSingularDualPlural
Nominativesitalohitam sitalohite sitalohitāni
Vocativesitalohita sitalohite sitalohitāni
Accusativesitalohitam sitalohite sitalohitāni
Instrumentalsitalohitena sitalohitābhyām sitalohitaiḥ
Dativesitalohitāya sitalohitābhyām sitalohitebhyaḥ
Ablativesitalohitāt sitalohitābhyām sitalohitebhyaḥ
Genitivesitalohitasya sitalohitayoḥ sitalohitānām
Locativesitalohite sitalohitayoḥ sitalohiteṣu

Compound sitalohita -

Adverb -sitalohitam -sitalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria