Declension table of ?sitalohita

Deva

MasculineSingularDualPlural
Nominativesitalohitaḥ sitalohitau sitalohitāḥ
Vocativesitalohita sitalohitau sitalohitāḥ
Accusativesitalohitam sitalohitau sitalohitān
Instrumentalsitalohitena sitalohitābhyām sitalohitaiḥ sitalohitebhiḥ
Dativesitalohitāya sitalohitābhyām sitalohitebhyaḥ
Ablativesitalohitāt sitalohitābhyām sitalohitebhyaḥ
Genitivesitalohitasya sitalohitayoḥ sitalohitānām
Locativesitalohite sitalohitayoḥ sitalohiteṣu

Compound sitalohita -

Adverb -sitalohitam -sitalohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria