Declension table of ?sitalatā

Deva

FeminineSingularDualPlural
Nominativesitalatā sitalate sitalatāḥ
Vocativesitalate sitalate sitalatāḥ
Accusativesitalatām sitalate sitalatāḥ
Instrumentalsitalatayā sitalatābhyām sitalatābhiḥ
Dativesitalatāyai sitalatābhyām sitalatābhyaḥ
Ablativesitalatāyāḥ sitalatābhyām sitalatābhyaḥ
Genitivesitalatāyāḥ sitalatayoḥ sitalatānām
Locativesitalatāyām sitalatayoḥ sitalatāsu

Adverb -sitalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria