Declension table of ?sitakarman

Deva

MasculineSingularDualPlural
Nominativesitakarmā sitakarmāṇau sitakarmāṇaḥ
Vocativesitakarman sitakarmāṇau sitakarmāṇaḥ
Accusativesitakarmāṇam sitakarmāṇau sitakarmaṇaḥ
Instrumentalsitakarmaṇā sitakarmabhyām sitakarmabhiḥ
Dativesitakarmaṇe sitakarmabhyām sitakarmabhyaḥ
Ablativesitakarmaṇaḥ sitakarmabhyām sitakarmabhyaḥ
Genitivesitakarmaṇaḥ sitakarmaṇoḥ sitakarmaṇām
Locativesitakarmaṇi sitakarmaṇoḥ sitakarmasu

Compound sitakarma -

Adverb -sitakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria