Declension table of ?sitakarānana

Deva

NeuterSingularDualPlural
Nominativesitakarānanam sitakarānane sitakarānanāni
Vocativesitakarānana sitakarānane sitakarānanāni
Accusativesitakarānanam sitakarānane sitakarānanāni
Instrumentalsitakarānanena sitakarānanābhyām sitakarānanaiḥ
Dativesitakarānanāya sitakarānanābhyām sitakarānanebhyaḥ
Ablativesitakarānanāt sitakarānanābhyām sitakarānanebhyaḥ
Genitivesitakarānanasya sitakarānanayoḥ sitakarānanānām
Locativesitakarānane sitakarānanayoḥ sitakarānaneṣu

Compound sitakarānana -

Adverb -sitakarānanam -sitakarānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria