Declension table of ?sitakācara

Deva

NeuterSingularDualPlural
Nominativesitakācaram sitakācare sitakācarāṇi
Vocativesitakācara sitakācare sitakācarāṇi
Accusativesitakācaram sitakācare sitakācarāṇi
Instrumentalsitakācareṇa sitakācarābhyām sitakācaraiḥ
Dativesitakācarāya sitakācarābhyām sitakācarebhyaḥ
Ablativesitakācarāt sitakācarābhyām sitakācarebhyaḥ
Genitivesitakācarasya sitakācarayoḥ sitakācarāṇām
Locativesitakācare sitakācarayoḥ sitakācareṣu

Compound sitakācara -

Adverb -sitakācaram -sitakācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria