Declension table of ?sitakācara

Deva

MasculineSingularDualPlural
Nominativesitakācaraḥ sitakācarau sitakācarāḥ
Vocativesitakācara sitakācarau sitakācarāḥ
Accusativesitakācaram sitakācarau sitakācarān
Instrumentalsitakācareṇa sitakācarābhyām sitakācaraiḥ sitakācarebhiḥ
Dativesitakācarāya sitakācarābhyām sitakācarebhyaḥ
Ablativesitakācarāt sitakācarābhyām sitakācarebhyaḥ
Genitivesitakācarasya sitakācarayoḥ sitakācarāṇām
Locativesitakācare sitakācarayoḥ sitakācareṣu

Compound sitakācara -

Adverb -sitakācaram -sitakācarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria