Declension table of ?sitakaṇṭhā

Deva

FeminineSingularDualPlural
Nominativesitakaṇṭhā sitakaṇṭhe sitakaṇṭhāḥ
Vocativesitakaṇṭhe sitakaṇṭhe sitakaṇṭhāḥ
Accusativesitakaṇṭhām sitakaṇṭhe sitakaṇṭhāḥ
Instrumentalsitakaṇṭhayā sitakaṇṭhābhyām sitakaṇṭhābhiḥ
Dativesitakaṇṭhāyai sitakaṇṭhābhyām sitakaṇṭhābhyaḥ
Ablativesitakaṇṭhāyāḥ sitakaṇṭhābhyām sitakaṇṭhābhyaḥ
Genitivesitakaṇṭhāyāḥ sitakaṇṭhayoḥ sitakaṇṭhānām
Locativesitakaṇṭhāyām sitakaṇṭhayoḥ sitakaṇṭhāsu

Adverb -sitakaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria