Declension table of ?sitakaṇṭha

Deva

MasculineSingularDualPlural
Nominativesitakaṇṭhaḥ sitakaṇṭhau sitakaṇṭhāḥ
Vocativesitakaṇṭha sitakaṇṭhau sitakaṇṭhāḥ
Accusativesitakaṇṭham sitakaṇṭhau sitakaṇṭhān
Instrumentalsitakaṇṭhena sitakaṇṭhābhyām sitakaṇṭhaiḥ sitakaṇṭhebhiḥ
Dativesitakaṇṭhāya sitakaṇṭhābhyām sitakaṇṭhebhyaḥ
Ablativesitakaṇṭhāt sitakaṇṭhābhyām sitakaṇṭhebhyaḥ
Genitivesitakaṇṭhasya sitakaṇṭhayoḥ sitakaṇṭhānām
Locativesitakaṇṭhe sitakaṇṭhayoḥ sitakaṇṭheṣu

Compound sitakaṇṭha -

Adverb -sitakaṇṭham -sitakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria