Declension table of ?sitakaṇṭā

Deva

FeminineSingularDualPlural
Nominativesitakaṇṭā sitakaṇṭe sitakaṇṭāḥ
Vocativesitakaṇṭe sitakaṇṭe sitakaṇṭāḥ
Accusativesitakaṇṭām sitakaṇṭe sitakaṇṭāḥ
Instrumentalsitakaṇṭayā sitakaṇṭābhyām sitakaṇṭābhiḥ
Dativesitakaṇṭāyai sitakaṇṭābhyām sitakaṇṭābhyaḥ
Ablativesitakaṇṭāyāḥ sitakaṇṭābhyām sitakaṇṭābhyaḥ
Genitivesitakaṇṭāyāḥ sitakaṇṭayoḥ sitakaṇṭānām
Locativesitakaṇṭāyām sitakaṇṭayoḥ sitakaṇṭāsu

Adverb -sitakaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria