Declension table of ?sitaka

Deva

NeuterSingularDualPlural
Nominativesitakam sitake sitakāni
Vocativesitaka sitake sitakāni
Accusativesitakam sitake sitakāni
Instrumentalsitakena sitakābhyām sitakaiḥ
Dativesitakāya sitakābhyām sitakebhyaḥ
Ablativesitakāt sitakābhyām sitakebhyaḥ
Genitivesitakasya sitakayoḥ sitakānām
Locativesitake sitakayoḥ sitakeṣu

Compound sitaka -

Adverb -sitakam -sitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria