Declension table of ?sitakṣudrā

Deva

FeminineSingularDualPlural
Nominativesitakṣudrā sitakṣudre sitakṣudrāḥ
Vocativesitakṣudre sitakṣudre sitakṣudrāḥ
Accusativesitakṣudrām sitakṣudre sitakṣudrāḥ
Instrumentalsitakṣudrayā sitakṣudrābhyām sitakṣudrābhiḥ
Dativesitakṣudrāyai sitakṣudrābhyām sitakṣudrābhyaḥ
Ablativesitakṣudrāyāḥ sitakṣudrābhyām sitakṣudrābhyaḥ
Genitivesitakṣudrāyāḥ sitakṣudrayoḥ sitakṣudrāṇām
Locativesitakṣudrāyām sitakṣudrayoḥ sitakṣudrāsu

Adverb -sitakṣudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria