Declension table of ?sitakṣāra

Deva

NeuterSingularDualPlural
Nominativesitakṣāram sitakṣāre sitakṣārāṇi
Vocativesitakṣāra sitakṣāre sitakṣārāṇi
Accusativesitakṣāram sitakṣāre sitakṣārāṇi
Instrumentalsitakṣāreṇa sitakṣārābhyām sitakṣāraiḥ
Dativesitakṣārāya sitakṣārābhyām sitakṣārebhyaḥ
Ablativesitakṣārāt sitakṣārābhyām sitakṣārebhyaḥ
Genitivesitakṣārasya sitakṣārayoḥ sitakṣārāṇām
Locativesitakṣāre sitakṣārayoḥ sitakṣāreṣu

Compound sitakṣāra -

Adverb -sitakṣāram -sitakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria