Declension table of ?sitakṛṣṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sitakṛṣṇā | sitakṛṣṇe | sitakṛṣṇāḥ |
Vocative | sitakṛṣṇe | sitakṛṣṇe | sitakṛṣṇāḥ |
Accusative | sitakṛṣṇām | sitakṛṣṇe | sitakṛṣṇāḥ |
Instrumental | sitakṛṣṇayā | sitakṛṣṇābhyām | sitakṛṣṇābhiḥ |
Dative | sitakṛṣṇāyai | sitakṛṣṇābhyām | sitakṛṣṇābhyaḥ |
Ablative | sitakṛṣṇāyāḥ | sitakṛṣṇābhyām | sitakṛṣṇābhyaḥ |
Genitive | sitakṛṣṇāyāḥ | sitakṛṣṇayoḥ | sitakṛṣṇānām |
Locative | sitakṛṣṇāyām | sitakṛṣṇayoḥ | sitakṛṣṇāsu |