Declension table of ?sitakṛṣṇā

Deva

FeminineSingularDualPlural
Nominativesitakṛṣṇā sitakṛṣṇe sitakṛṣṇāḥ
Vocativesitakṛṣṇe sitakṛṣṇe sitakṛṣṇāḥ
Accusativesitakṛṣṇām sitakṛṣṇe sitakṛṣṇāḥ
Instrumentalsitakṛṣṇayā sitakṛṣṇābhyām sitakṛṣṇābhiḥ
Dativesitakṛṣṇāyai sitakṛṣṇābhyām sitakṛṣṇābhyaḥ
Ablativesitakṛṣṇāyāḥ sitakṛṣṇābhyām sitakṛṣṇābhyaḥ
Genitivesitakṛṣṇāyāḥ sitakṛṣṇayoḥ sitakṛṣṇānām
Locativesitakṛṣṇāyām sitakṛṣṇayoḥ sitakṛṣṇāsu

Adverb -sitakṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria