Declension table of ?sitakṛṣṇa

Deva

NeuterSingularDualPlural
Nominativesitakṛṣṇam sitakṛṣṇe sitakṛṣṇāni
Vocativesitakṛṣṇa sitakṛṣṇe sitakṛṣṇāni
Accusativesitakṛṣṇam sitakṛṣṇe sitakṛṣṇāni
Instrumentalsitakṛṣṇena sitakṛṣṇābhyām sitakṛṣṇaiḥ
Dativesitakṛṣṇāya sitakṛṣṇābhyām sitakṛṣṇebhyaḥ
Ablativesitakṛṣṇāt sitakṛṣṇābhyām sitakṛṣṇebhyaḥ
Genitivesitakṛṣṇasya sitakṛṣṇayoḥ sitakṛṣṇānām
Locativesitakṛṣṇe sitakṛṣṇayoḥ sitakṛṣṇeṣu

Compound sitakṛṣṇa -

Adverb -sitakṛṣṇam -sitakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria