Declension table of ?sitakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativesitakṛṣṇaḥ sitakṛṣṇau sitakṛṣṇāḥ
Vocativesitakṛṣṇa sitakṛṣṇau sitakṛṣṇāḥ
Accusativesitakṛṣṇam sitakṛṣṇau sitakṛṣṇān
Instrumentalsitakṛṣṇena sitakṛṣṇābhyām sitakṛṣṇaiḥ sitakṛṣṇebhiḥ
Dativesitakṛṣṇāya sitakṛṣṇābhyām sitakṛṣṇebhyaḥ
Ablativesitakṛṣṇāt sitakṛṣṇābhyām sitakṛṣṇebhyaḥ
Genitivesitakṛṣṇasya sitakṛṣṇayoḥ sitakṛṣṇānām
Locativesitakṛṣṇe sitakṛṣṇayoḥ sitakṛṣṇeṣu

Compound sitakṛṣṇa -

Adverb -sitakṛṣṇam -sitakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria