Declension table of ?sitadīdhiti

Deva

MasculineSingularDualPlural
Nominativesitadīdhitiḥ sitadīdhitī sitadīdhitayaḥ
Vocativesitadīdhite sitadīdhitī sitadīdhitayaḥ
Accusativesitadīdhitim sitadīdhitī sitadīdhitīn
Instrumentalsitadīdhitinā sitadīdhitibhyām sitadīdhitibhiḥ
Dativesitadīdhitaye sitadīdhitibhyām sitadīdhitibhyaḥ
Ablativesitadīdhiteḥ sitadīdhitibhyām sitadīdhitibhyaḥ
Genitivesitadīdhiteḥ sitadīdhityoḥ sitadīdhitīnām
Locativesitadīdhitau sitadīdhityoḥ sitadīdhitiṣu

Compound sitadīdhiti -

Adverb -sitadīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria