Declension table of ?sitadhātu

Deva

MasculineSingularDualPlural
Nominativesitadhātuḥ sitadhātū sitadhātavaḥ
Vocativesitadhāto sitadhātū sitadhātavaḥ
Accusativesitadhātum sitadhātū sitadhātūn
Instrumentalsitadhātunā sitadhātubhyām sitadhātubhiḥ
Dativesitadhātave sitadhātubhyām sitadhātubhyaḥ
Ablativesitadhātoḥ sitadhātubhyām sitadhātubhyaḥ
Genitivesitadhātoḥ sitadhātvoḥ sitadhātūnām
Locativesitadhātau sitadhātvoḥ sitadhātuṣu

Compound sitadhātu -

Adverb -sitadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria