Declension table of ?sitacchattrita

Deva

NeuterSingularDualPlural
Nominativesitacchattritam sitacchattrite sitacchattritāni
Vocativesitacchattrita sitacchattrite sitacchattritāni
Accusativesitacchattritam sitacchattrite sitacchattritāni
Instrumentalsitacchattritena sitacchattritābhyām sitacchattritaiḥ
Dativesitacchattritāya sitacchattritābhyām sitacchattritebhyaḥ
Ablativesitacchattritāt sitacchattritābhyām sitacchattritebhyaḥ
Genitivesitacchattritasya sitacchattritayoḥ sitacchattritānām
Locativesitacchattrite sitacchattritayoḥ sitacchattriteṣu

Compound sitacchattrita -

Adverb -sitacchattritam -sitacchattritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria