Declension table of ?sitacchattra

Deva

NeuterSingularDualPlural
Nominativesitacchattram sitacchattre sitacchattrāṇi
Vocativesitacchattra sitacchattre sitacchattrāṇi
Accusativesitacchattram sitacchattre sitacchattrāṇi
Instrumentalsitacchattreṇa sitacchattrābhyām sitacchattraiḥ
Dativesitacchattrāya sitacchattrābhyām sitacchattrebhyaḥ
Ablativesitacchattrāt sitacchattrābhyām sitacchattrebhyaḥ
Genitivesitacchattrasya sitacchattrayoḥ sitacchattrāṇām
Locativesitacchattre sitacchattrayoḥ sitacchattreṣu

Compound sitacchattra -

Adverb -sitacchattram -sitacchattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria