Declension table of ?sitacchada

Deva

NeuterSingularDualPlural
Nominativesitacchadam sitacchade sitacchadāni
Vocativesitacchada sitacchade sitacchadāni
Accusativesitacchadam sitacchade sitacchadāni
Instrumentalsitacchadena sitacchadābhyām sitacchadaiḥ
Dativesitacchadāya sitacchadābhyām sitacchadebhyaḥ
Ablativesitacchadāt sitacchadābhyām sitacchadebhyaḥ
Genitivesitacchadasya sitacchadayoḥ sitacchadānām
Locativesitacchade sitacchadayoḥ sitacchadeṣu

Compound sitacchada -

Adverb -sitacchadam -sitacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria