Declension table of ?sitacchada

Deva

MasculineSingularDualPlural
Nominativesitacchadaḥ sitacchadau sitacchadāḥ
Vocativesitacchada sitacchadau sitacchadāḥ
Accusativesitacchadam sitacchadau sitacchadān
Instrumentalsitacchadena sitacchadābhyām sitacchadaiḥ sitacchadebhiḥ
Dativesitacchadāya sitacchadābhyām sitacchadebhyaḥ
Ablativesitacchadāt sitacchadābhyām sitacchadebhyaḥ
Genitivesitacchadasya sitacchadayoḥ sitacchadānām
Locativesitacchade sitacchadayoḥ sitacchadeṣu

Compound sitacchada -

Adverb -sitacchadam -sitacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria