Declension table of ?sitāśva

Deva

NeuterSingularDualPlural
Nominativesitāśvam sitāśve sitāśvāni
Vocativesitāśva sitāśve sitāśvāni
Accusativesitāśvam sitāśve sitāśvāni
Instrumentalsitāśvena sitāśvābhyām sitāśvaiḥ
Dativesitāśvāya sitāśvābhyām sitāśvebhyaḥ
Ablativesitāśvāt sitāśvābhyām sitāśvebhyaḥ
Genitivesitāśvasya sitāśvayoḥ sitāśvānām
Locativesitāśve sitāśvayoḥ sitāśveṣu

Compound sitāśva -

Adverb -sitāśvam -sitāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria