Declension table of ?sitāvarī

Deva

FeminineSingularDualPlural
Nominativesitāvarī sitāvaryau sitāvaryaḥ
Vocativesitāvari sitāvaryau sitāvaryaḥ
Accusativesitāvarīm sitāvaryau sitāvarīḥ
Instrumentalsitāvaryā sitāvarībhyām sitāvarībhiḥ
Dativesitāvaryai sitāvarībhyām sitāvarībhyaḥ
Ablativesitāvaryāḥ sitāvarībhyām sitāvarībhyaḥ
Genitivesitāvaryāḥ sitāvaryoḥ sitāvarīṇām
Locativesitāvaryām sitāvaryoḥ sitāvarīṣu

Compound sitāvari - sitāvarī -

Adverb -sitāvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria